Kategorie Bhakti Texte

Bhakti-Tattva-Viveka – Teil 1

Bhakti Tattva Viveka - Govardhan Bhakti - Erster Teil

Erstes Kapitel: Das Wesen der Bhakti / Teil 1 yugapad rājate yasmin bhedābheda vicitratā vande taṁ kṛṣṇa-caitanyaṁ pañca-tattvānvitaṁ svataḥ praṇamya gauracandrasya sevakān śuddha-vaiṣṇavān bhakti-tattva vivekā khyaṁ śāstraṁ vakṣyāmi yatnataḥ viśva-vaiṣṇava dāsasya kṣudrasyākiñcanasya me etasminn udyame hy ekaṁ balaṁ bhāgavatī kṣamā…

Brahma-Samhitā – Vorwort

Govardhan Bhakti Dresden - Vorwort zur Brahma Samhita

Ein einfacher Kommentar für westliche Anfänger Was ist die Brahma-Samhitā? Die Brahma-Samhitā ist ein uralter spiritueller Text, der von Śrī Chaitanya Mahaprabhu wiederentdeckt wurde. Dieser Text enthält tiefe Erkenntnisse über das Wesen Gottes aus der Sicht von Brahmā, dem ersten…